english devanagari telugu tamil kannada malayalam gujarati oriya bengali
marathi asamese punjabi hindi samskritam konkani nepali sinhala grantha
 
                     Vignanam Mobile Apps Now Available for Android, iOS about contact

  • karmaṇyēvādhikārastē mā phalēṣu kadāchana ।
    mā karmaphalahēturbhūḥ mā tē saṅgōstvakarmaṇi ॥
    [śrīmadbhagavadgītā dvitīyō'dhyāyaḥ - 2.47]
    - śrīmadbhagavadgītā mūlam - dvitīyō'dhyāyaḥ
    - vēda vyāsa
    You have the right to perform your prescribed duties, but you are not entitled to the fruits of your actions. Never consider yourself the cause of the results of your activities, and never be attached to not doing your duty or inaction.
    - excerpt from Srimad Bhagawad Gita Chapter 2
    - by Veda Vyasa
  • śivāya viṣṇurūpāya śivarūpāya viṣṇavē ।
    śivasya hṛdayaṃ viṣṇuḥ viṣṇōścha hṛdayaṃ śivaḥ ॥
    [nitya sandhyā vandanam]
    - nitya sandhyā vandanam (kṛṣṇa yajurvēdīya)
    - viśvāmitra maharṣi
    Shiva is a form (roopa) of Vishnu and Vishnu is a form of Shiva, Shiva is the heart of Vishnu and Vishnu is the heart of Shiva and there is no difference between the two, thus declaring the Adwaita (non-dual) nature of one God.
    - excerpt from Nitya Sandhya Vandanam (Krishna Yajurvediya)
    - by Viswaamitra Maharshi
  • dhṛtiḥ kṣamā damōstēyaṃ śauchamindriyanigrahaḥ ।
    dhīrvidyā satyamakrōdhaḥ daśakaṃ dharmalakṣaṇam ॥
    [mahābhāratam]
    - mahābhāratam
    - vēda vyāsa
    dhṛtiḥ (Courage), kṣamā (Forgiveness), dama (constant discrimination), astēya (non-stealing), śauchaṃ (cleanliness or purity), indriyanigrahaḥ (control of senses), dhīra (righteous action), vidyā (knowledge), satyaṃ (truth) and akrōdhaḥ (giving up anger) - these are the ten indications of dharma.
    - excerpt from Mahabharatam
    - by Veda Vyasa
  • na puṇyaṃ na pāpaṃ na saukhyaṃ na duḥkhaṃ
    na mantrō na tīrthaṃ na vēdā na yajñaḥ ।
    ahaṃ bhōjanaṃ naiva bhōjyaṃ na bhōktā
    chidānanda rūpaḥ śivōhaṃ śivōham ॥
    [nirvāṇa ṣaṭkam, ādi śaṅkarāchārya kṛtam]
    - nirvāṇa ṣaṭkam
    - ādi śaṅkarāchārya
    Sin or merit can never touch me. I feel no pleasure; I feel no pain. No magic chants empower me. No mystic places purify me. I am not the dogma nor the doctrines, nor even the sacred fire of pilgrims. I am neither the experiencer (subject), nor the experienced (object), nor the experiencing. I am supreme bliss and pure consciousness, I am Shiva, I am all auspiciousness, I am Shiva.
    - excerpt from Nirvana Shatkam
    - by Adi Shankaracharya
  • anirvēdaḥ śriyō mūlaṃ anirvēdaḥ paraṃ sukham ।
    anirvadō hi satataṃ sarva arthēṣu pravartakaḥ ॥
    [vālmīki rāmāyaṇam, sundarākāṇḍa - 5.12.10]
    - vālmīki rāmāyaṇam
    - vālmīki
    Positive attitude is the basis for progress. It is the most desirable and enjoyable state of mind. It alone can propel one to pursue all the desirable goals. [Hanuman motivates himself as he continues his search for Sita.]
    - excerpt from Valmiki Ramayanam
    - by Valmiki
   
Browse by Popular Topics: